A 961-44 Viparītapratyaṅgirā

Manuscript culture infobox

Filmed in: A 961/44
Title: Viparītapratyaṅgirā
Dimensions: 20.4 x 8 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 6/388
Remarks:


Reel No. A 961/44

Inventory No. 87201

Title Viparītapratyaṅgirā

Remarks according to the colophon, extracted from mahābhairavatantra

Author

Subject Tantra

Language Sanskit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.4 x 8.0 cm

Binding Hole(s)

Folios 4

Lines per Folio 5

Foliation figures on the verso, in the left hand margin under the abbreviation vipaprā and in the right hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/388

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||


atha viparītapratyaṅgirā || ||


asya śrīviparītapratyaṃgirāmantrasya bhairava ṛṣir anuṣṭupchando viparītapratyaṅgirā devatā mama parakṛtānivāraṇārthe jape viniyogaḥ || || atha dhyānaṃ ||


ṭaṅkaṃ kapālaṃ ḍamaruṃ triśūlaṃ

samvibhratī candrakalāvataṃsā ||

piṅgordhvakeśī sitabhīmadaṃṣṭrā

bhūyād vibhūtyai mama bhadrakālī || 1 ||


evaṃ dhyātvā japen mantram ekaviṃśativāsaram ||

śatrūṇāṃ nāśanaṃ hy etat prakāśo ʼ yaṃ suniścayam || 2 ||


aṣṭamyām ardharātre tu śaratkāle mahāniśi ||

ārādhitā cec chrīkālī tatkṣaṇāt siddhidā nṛṇām || 3 ||


sarvvopacārasampannaratnavastraphalādibhiḥ ||

puṣpaiś ca kṛṣṇavarṇaiś ca sādhayet kālikāṃ parām || 4 || (fol. 1v1–2r5)


End

sarvvahiṃsām ākarṣiṇī ahitānāñ ca nāśinī yat karoṣi yatkiñcit kariṣyati virūpaṃ kārayati vā anumodayati vā karmmaṇā manasā vāca ye devā surarākṣasās tīryakpretasarvvahiṃsakā virūpaṃ kurvanti mama mantratantrayantraviṣacūrṇasarvaprayogādīnām ātmahastena vā yaḥ karoti kariṣyati kārayiṣyati vā tān sarvvān anyeṣāṃ nivarttayitvā pātaya kārakamastake || || (fol. 3v4–4r5)


Colophon

iti mahābhairavatantre viparītapratyaṅgirā samāptā || (fol. 4v5)

Microfilm Details

Reel No. A 961/44

Date of Filming 12-11-1984

Exposures 5

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 26-06-2012

Bibliography